________________
२३४
रामायणम |
शोकेन तेन वैदेही विप्रलम्भरुजापि च । फलच्युत द्रव होपी तल्ये तस्यौ निपत्यसः ॥२६॥ अथ मन्दोदरी देवी तमुपेत्याभ्यधादिति । कथं प्राकृतवरुस्वामिन्निश्चेष्ट इव तिष्ठसि ॥२७॥ रावणेोप्यत्रवीदेनं वैदेही विरहज्वरात । न चेष्टितुं न वक्तुञ्च न चालोकयितुं चमः ॥२६॥ मया चेज्जीवता तेऽर्षे तन्मानं प्रोष्य मानिनि । गत्वाऽनुनय वैदेहीं यथा मयि रिरंसते ॥२६॥ नान्यनारीमनिच्छन्तीं भुञ्जे जातुचिदप्यहम् । अर्गलानि यमोच्ह्यत्र समास्ति गुरुसाक्षिकः ॥३०॥ पीडिता पीडयापत्युः कुलीना सापि तत्क्षणम् । जगाम देवी रमणोद्याने सीतामुवाच च ॥ ३१ ॥ एषा मन्दोदरीनाम दशाननमहिष्यहम् । पश्ये त्वयि दांसीत्वं भजख दशकन्धरम् ॥३२॥ सीते त्वमेव धन्यासि वां सिसे विषते निशम् । विश्वसेद्याद्विकमलः परिर्तन महाबलः ॥३३॥ अद्यापि तव रामेव भूचरेग तपखिना । मतिमात्रेण किं पत्त्वा प्राप्यते च्च ेद्दशाननः ॥ ३४॥ बस सी या सिंहः क च जम्बुकः । रामः क्वच ते पतिः ॥ ३५॥
का सुपरी ा वा काकः