________________
रामायणाम् ।
२३१ महति व्यसने स्वामी पतितो नस्तदीदृशे । . राघवौ शरणीकर्तुं तव हारेण वाञ्छति ॥ द्रुतमायातु सुग्रोवः सतां सङ्गोहि पुण्य तः । तेनेत्यको दूत एत्य सुग्रीवाय शशंस तत् ॥१७॥ प्रचचालाथ मुग्रीवोऽश्वानांचेयकखनैः । दिशोमुखरयत्सर्वा वेगात दूरमदूग्यत ॥१८॥ पाताललङ्कां स प्राप क्षणेनाप्युपवेश्मवत् । विराधमुपतस्थ वाध्यत्तस्थौ सोऽपि तं मुदा men विराधोऽपि पुरोभूय रामभद्राय तायिने । तं नमस्कारयामास तदुःखञ्च व्यजिजपत ॥१०॥ सुग्रीवोऽप्येवमचेऽस्मिन् दुःखे त्वमसि मे गतिः । दुते हि सर्वथा मढे शरणं तरणिः खल ॥१॥ खयं दुःख्यपि तदुखं च्छेत्तं रामोऽभ्य पागमत । खकार्यादधिको यत्नः परकायें महोयसाम् ॥२॥ मीताहरणदृत्तान्तं विराधेनाऽवबोधितः । रामं विज्ञापयामास सुग्रीवोऽथ कृताञ्जलिः ॥३॥ वायमाणस्य ते विश्व तथा द्योतयतोरवेः । न कापि कारणापेक्षा देवचमि तथाप्यदः ॥४॥ त्वत्प्रसादात् क्षतारिःसन ससैन्याऽस्मि तबानुगः । आनेष्यामि प्रत्तिञ्च सीताया न चिरादहम् ॥५॥