SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २३० रामायणम् । चन्द्ररश्मिः कुमारो मे बतीयान् जगतोयसौ 1 किन्तु द्वयोरमेट्नः कं रक्षतु निहन्तु कम् ॥॥८६॥ इदन्तु विदधे साधु साध्व है। चन्द्ररश्मिना । तस्य पापीयसो रुह्वं शुद्धन्ते यत्प्रवेशनम् ॥८७॥ वधाय वलिनेोऽमुष्य बलीयांसं श्रयामि किम् । यदघात्या एवं रिभवः खतोपि परतोपि वा ॥८८॥ भूर्भुवः खस्त्रयोबीरं मरुत्तमखभञ्जनम् । भजामि विद्विषह्वात हेतवे किं दशाननम् ॥८६॥ सौ किन्तुप्रकृत्या स्त्रीलोल खैलोक्यकण्टकः । तञ्च माञ्च निहत्याशु तारामादास्यते खयम् ॥६०॥ ईदृशे व्यसने प्राप्ते साहाय्यं कर्तुमीश्वरः । आसीत्खरः खरतरो राघवेण हतः स तु ॥६२॥ तातेव रामसौमिवो गत्वा मित्री करोमि तत् । तत्कालोपन तस्यापि यौ विराधस्य राज्य दौ ॥६२॥ तौ तु पोताललङ्कायामलङ्कर्मी दौर्बलौ । विराधस्योपराधेन तथैवाद्यापि तिष्ठतः ॥६३॥ एवं विम्टश्य सुग्रीवोऽनुशिष्य रहसि खयम् । विराधपुय्य विश्वासभूतं दूतं न्ययोजयत् ॥ ६४॥ गत्वा पाताललङ्कायां विराधाय प्रणम्य सः । खामिव्यसनवृत्तान्तं कथयित्वाऽब्रवीदिदम् ॥६५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy