SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ गमायणम् । २२८ उत्पतन्तौ क्षणाद्योम्नि पतन्तौ च क्षणाद्भुवि । ताम्म वूडाविवाभाता वोरचूड़ामणी उभौ ॥७॥ तौ हावपि महाप्राणौ मियो जे तुमनीश्वरौ। अपसृत्य च दूरेण वृषभो व तस्थ तुः ॥७॥ सहायकाई सुग्रीवः समायाचनासुतम् । भूयोपि युयुधे मायासुग्रीवेणोग्रकर्मणा ॥७८॥ हनूमतः पश्यतोपि योर्भेदमजानतः । कट्टयामास सुग्रीवं विटसुग्रीव उत्कटः ॥७८॥ पुनर्युडेन सुग्रीवः खिन्नः खिन्नतनुस्ततः । बहिनिर्गत्य किष्किन्धपुरादावासमग्रहीत् ॥८॥ तत्रैव विटसुग्रीव स्सस्थावलस्थमानसः । अन्तःपुरप्रवेशञ्च न लेभे वालिनन्दनात ॥८१॥ मग्रीवोऽन्वचितग्रीवमथैवं पर्यचिन्तयत् । अहो स्त्रीलम्पटः कटपटुः कोप्येष नोहिषन् ॥८॥ आत्मीया अयनात्मीया हिषन्मायावसीकताः । अहो बभव तदसावरकन्दो निजैईयैः ॥८॥ मायापराक्रमोत्कृष्टः कथं वध्योहिषन्मया। . धिग्मां पराक्रममष्टं वालिनानलपाकरम् ॥८॥ धन्यो महाबलो वाली योऽखण्डपुरुषव्रतः । राज्यं टणमिव त्यक्त्वा जगाम परमं पदम् ॥८५॥ .
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy