________________
ततः
२२८
रामायणम् । इयोरपि तयोर्मेद मजानन्तोऽथ सैनिकाः । सत्यसुग्रीवतोऽईविटसुग्रीवतोऽभवत् ॥६६॥ ततः प्रवते यद्ध सैन्य योरुभयोरपि । कुरन्त पातैर्दिवं कु बटुल्कापातमयोमिव ॥६॥ युयुधे सादिना सादी निषादी च निषादिना । पदातिना पदातिश्च रथिको रथिकेन च ॥६८ चतुरङ्गचमूचक्रविमर्दादथ मेदनी। अवाप कम्यं मुग्धेव प्रौढप्रियसमागमात् ॥६॥ एह्यहि रे परगृह प्रवेशन्निति तं ब्रदन। विटमुग्रीवमुद् ग्रीवः सुग्रीवो योबुमावत ॥७॥ ततश्च विटसुग्रीवो मक्तेभ व तज्जितः । तजितं गर्जितं कुर्वन् संमुखीनो युधेऽभवत् ॥७॥ युयधाते महायोधौ तौ क्रोधारणलोचनौ । विदधानौ जगत्त्राशं कीनासक्षेत्र सोदरौ॥७२॥ तौ निशानिशातानि शस्वैः शस्त्राण्यथो मिथः । चिच्छिदाते टणच्छेदं रणच्छे कावभावपि ॥७३॥ शस्वष ण्डै रुच्छलनिः दुवे खेचरीगणः । महायुडे तयोर्टक्षखण्डोमहिषयोरिव ॥७॥ तौ च्छिन्नास्वावथान्योन्यममर्षणशिरोमणी। मल्ल युद्धेनास्फलतां पर्वताविव जङ्गमौ ॥७॥