SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ रामायणम् । २२७ अथे रणस्थे काकुत्स्थ सुन्दश्चन्द्रणखागिरा। . सद्यः प्रणश्य लङ्कायां रावणं शरणं ययौ ॥५६॥ ततः पाताललङ्कायां प्रविश्य रघपनवौ । निवेशयामासतु विराधं पैट के पदे ॥५७॥ प्रासादे खरराजस्य तस्थत रामलक्ष्मणौ । युवराज व पुनर्विराधः सुन्दवेश्मनि ॥५८॥ इतश्च साहसगते श्चिरं ताराभिलाषिणः । सिद्धा प्रतारणी विद्या हिमवहिरिकन्दरे॥५६॥ तया सुग्रीवरूपः स कामरूप इवामरः । जगाम किष्किन्धपुरे द्वितीयोऽक वाम्बरे॥६॥ क्रीडार्थ वहिरुद्याने सुग्रीवे च गते तदा । स तदन्तःपुरमगात्तारादेवी विभूषितम् ॥६१॥ अागाच्च सत्यसुग्रीवो द्वारि च द्वारपाल कैः । स्खलितेऽग्रे गतो राजा सुग्रीव इति वादिभिः॥२॥ सुग्रीवहितयं दृष्ट्रा सन्देहाहालिनन्दनः । शुद्धान्तविप्लवं वातुं तहारं त्वरितो ययौ ॥६॥ शुद्धान्ते विट सुग्रीवः प्रविश्यन् वालिसूनुना। मार्गाद्रिणा सरित्यूर इव प्रस्खलितस्ततः ॥६॥ अथाभिलत्सैनिकानामक्षौहिण्याश्चतुर्दश । आहूतानि जगत्सारसर्वखानीव सर्वतः॥६५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy