SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ रामायणम् । सीताप्रवृत्तिमानेतुं विद्याधरभटानथ । प्रजिघाय विराधस्तावारिराधयिषुः प्रभू ॥४६॥ काकुस्यैौ तस्यतुस्तत्र शोकानलकरालितौ । मुर्मुर्निवसन्तो निर्दशन्तौ क्रुधाऽधरम् ॥४७॥ दू विद्याधरा वत्वा विराधप्रहिताश्च ते । सीताप्रवृत्तिं न प्रापुस्त त्रै त्या स्युरधेोमुखाः ॥४८॥ तेषामधोमुखत्वेन ज्ञात्वा रामोऽब्रवीदिति । स्वामिका यथाशक्ति साधु युष्माभिरुद्यतम् ॥४६॥ सीताप्रति र्न प्राप्ता को दोष स्तनवो भटाः । देवस्य विपरीतस्य के ययं केोऽपरोऽथवा ॥ ५० ॥ नवा विराधोऽप्यवदन्मानिर्वेदं कृथाः प्रभो । अनिर्वहथियोमलं तव त्योऽस्मि नन्वहम् ॥५१॥ एहि पाताललङ्कायां निवेशयितुमद्यमाम् । सीता प्रष्टत्तिः सुलभा तत्र मतुर्भविष्यति ॥५२॥ विराधेन ससैन्येन तातेा रामस्तु सत्वरम्। ययौ पाताल लङ्कायाः पुय्यीः परिसर रावनी ॥ ५३॥ तत्रारि वदनः सुन्दो रामरक्षः खरात्मजः । संमुखीनोरणायागान् महासैन्यसमाहतः ॥५४॥ पुरोगेण विराधेन रामपूविरोधिना । सुन्दञ्चक्रे रणं घोरं सद्यः पितृवधक्रुधा ॥ ५५॥ २२६
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy