________________
रामायणम् ।
२२५
वनं भान्तमिदं तावन्मया दृष्टा न जानकी। . युष्माभिः किं न सादृष्टा बेत हे वनदेवताः ॥३६॥ अमुस्मिन् भीषणेऽरण्ये भयः खापदसङ्कले। विमुच्यैकाकिनी सीतां लक्ष्मणाय गतोस्मिहा ॥३०॥ रचोभटसहवाग्रे संयात्ये कञ्च लक्ष्मणम् । मुक्काम योहमवागामहाधीर्ममदुईयः ॥३८॥ हासीते निर्जनेऽरण्ये कथं मुक्ता मया प्रिये । हा वत्स लक्ष्मण कथं सुक्तोसि रणसङ्गटे ॥३६॥ एवं ब्रुवन् रामभद्रो मूर्च्छया न्यपतत् क्षितौ । क्रन्ददङ्गिः पक्षिमिरपि वीक्ष्यमाणो महाभुजः ॥४०॥ लक्ष्मणोऽप्यबवीदेवमायाय किभिदन्ननु । तवायं लक्ष्मणोम्बाता जित्वारीन्समुपस्थितः ॥४१॥ पीयषेणेव संसिक्तो रामभद्रस्तया गिरा। लब्धसंजो ददर्शाग्रे सवजे च निमानुजम् ॥४२॥ उदश्रु रूचे सौमित्रिः सिंहनादस्य कारणम् । जानकीहरणमिदं ध्रुवं कस्यापि मायिनः ॥४३॥ तस्य प्राणैः स है वाऽहमाहरिष्यामि जानकीम्। तत्महत्यप लम्भाय सम्प्रति प्रयतामहे ॥४४॥ पाताल लङ्काराज्ये च स्थाप्यतामेष पैत्रि के । विराधः प्रतिपन्नं हि मयाऽमुष्मै खराहवे ॥४॥
२८