________________
२२४
रामायणम्। अधुना त्वं भटं मन्यश्चेत्यूरयसि कौतुकम्। त्वया प्रीणामि कोनाशं नववापि सश्यहम् ॥२६॥ इत्युक्तवतिसौमित्राऽवमित्रो राक्षसः खरः। खरं प्रहर्तु मारेमे दन्तोव गिरिसानुनि ॥३॥ लक्ष्मणः सानुजः सेोऽपि कङ्कपत्रैः सहस्रशः । अम्बरं तीरयामास भानुभिमीनुमानिव ॥२८॥ भयङ्करः खेचराणां गरोयान् सङ्गरम्तयोः । अजायत श्राद्धदेव दैवतकमहोत्सवः ॥२६॥ विष्णु नापि रखे यस शक्तिरीदृक् खरः सहि । प्रति विष्णोरप्यधिकाव्योमन्येवं गिरोऽभवन् ॥३०॥ कालोपोवधेस्यापोत्यमल्लिज्जितः खयम । सौमिनि: खरमर्दानं दुरप्रेणाच्छिदत क्षणात ॥३१॥ दूषणो ल हाणेन पि ससैन्या योद्द मातः । सञ्चह्ने कुन्जर व सयको दाहिना ३२॥ तत: साई विराधेन ववले राममेोदरः । स्फरडामेक्षणः काममा तन्नायायाः शुभम् ॥३३॥ गत्वा दूरमपश्यच्च रामभद्रं द्रुमन्तरे। सीताविरहितं दृष्टा विषादं परमं ययौ ॥४॥ पुरस्थमपि सौमित्रिमपश्यन् रघुपुङ्गवः । सीताविरह शल्येन पोडितः खे बवोदिति ॥३५॥