________________
रामायणम।
२२३ आरिराधयिषु नत्वा विसधोरामसेादरम्। इत्यचे तब त्योहमेतेषां स्वद्विषां द्विषन् ॥१६॥ चन्द्रोदराख्य निर्वास्य पितरं मे महामज। पाताललङ्कां भगृहरमी रामण पत्तय: ॥१५॥ खरांगोम्तमधिसे हिषद्विदलने च ते। तथावि मत्यलेशत्वाद्रणायादिश मां प्रभो ॥१८॥ स्मित्वा च लह्मणोऽबोचद्धन्यमानान्मया विषः । पश्यामन्त्रविजयाघन्य साहायवाददाभणां लिये॥१६॥ अद्यप्रति ते खामी जेठो मम रघूहहः। पाताललाराजाधि स्थापित्तोसि मयाद्य भो ॥२०॥ विरोधिनं विराध खन्तं दृष्ट्वा लक्ष्मणान्ति के । क्र होऽधिकं खरोऽभेत्याधिजाधन्वैवमब्रवीत् ॥२१॥ तनया मम सम्बकः कास्से विमस्तैघातक । विराधेन यराकेण सख्या किं रच सेऽधुना ॥२२॥ स्मित्वा चोवाच सौमिनिस्त्रिशिरा अपि तेऽनुजः । भातुःपुत्रस्य मोत्कण्ठ स्तमनुप्रेषितो मया ॥२६॥ पुव मातरि चोत्कण्ठा चेत्तवापि बलीयसी। नेतुत्वामपि तत्रास्मि सद्यः सज धनुर्ननु ॥२४॥ मया प्रमादघातेन पादन्यासेन कथं वत्। तव सूनुहतो मढ तत्र मे पौरुषं नहि ॥२५॥