SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ रामायणम। २२३ आरिराधयिषु नत्वा विसधोरामसेादरम्। इत्यचे तब त्योहमेतेषां स्वद्विषां द्विषन् ॥१६॥ चन्द्रोदराख्य निर्वास्य पितरं मे महामज। पाताललङ्कां भगृहरमी रामण पत्तय: ॥१५॥ खरांगोम्तमधिसे हिषद्विदलने च ते। तथावि मत्यलेशत्वाद्रणायादिश मां प्रभो ॥१८॥ स्मित्वा च लह्मणोऽबोचद्धन्यमानान्मया विषः । पश्यामन्त्रविजयाघन्य साहायवाददाभणां लिये॥१६॥ अद्यप्रति ते खामी जेठो मम रघूहहः। पाताललाराजाधि स्थापित्तोसि मयाद्य भो ॥२०॥ विरोधिनं विराध खन्तं दृष्ट्वा लक्ष्मणान्ति के । क्र होऽधिकं खरोऽभेत्याधिजाधन्वैवमब्रवीत् ॥२१॥ तनया मम सम्बकः कास्से विमस्तैघातक । विराधेन यराकेण सख्या किं रच सेऽधुना ॥२२॥ स्मित्वा चोवाच सौमिनिस्त्रिशिरा अपि तेऽनुजः । भातुःपुत्रस्य मोत्कण्ठ स्तमनुप्रेषितो मया ॥२६॥ पुव मातरि चोत्कण्ठा चेत्तवापि बलीयसी। नेतुत्वामपि तत्रास्मि सद्यः सज धनुर्ननु ॥२४॥ मया प्रमादघातेन पादन्यासेन कथं वत्। तव सूनुहतो मढ तत्र मे पौरुषं नहि ॥२५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy