SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २२२ रामायणम् । तगच्छ शीघ्रमेवार्य नातुमाऱ्या महामना । हत्वाऽरीनहमप्येष यावदायामि पृष्ठतः ॥ इत्यतो रामभद्रोऽगात स्वस्थानं तव जानकीम् नापश्यच्च महीप्टठे मूच्छिम निपपात च ॥२॥ लब्धसंज्ञः समुत्थाय तं मुमर्ष जटायुषम् । ईक्षांचक्रे रामभद्रो दध्याविति च तीक्ष्णधीः । केनापि दयिता ननं जले च्छल परेण मे । तेनाप हारकुद्धोऽयं महात्मा निहतः खगः . ततः प्रत्युपकारायः माक्स वायुषः । ददौ रामो नमस्कारं पस्नोकरध्वशंवलम् ॥१०॥ सविपद्याऽभवत्कल्ये माहेन्द्र प्रवरः सुरः। . रामोपि सीतामन्वेष्टु माटाटव्यामितस्ततः ॥११॥ इतश्च लक्ष्मणोवीरः खरेण प्राज्य पत्तिमा। यो प्रावते कोप्रिसिंहख सहा युधि१२॥ अत्रान्तरे च विशिराः खरखावरबो भटः। कानामाऽम्मिंस्तवाक्षेप इति जेष्ठं न्यवारयत् ॥१३॥ अथोरथ स्थं विशिरो राक्षसं समरोद्यतम् । जघान रामावरजो गणयं स्तं पतङ्गवत ॥१४॥ तदा पाताललङ्कश चन्द्रोदरनृपात्मजः । विराधः सर्बसन्नाहि सैन्य स्तन समायवौ ॥१५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy