________________
रामायणम् ।
न यावद्राम सौमिवि क्षेमोदन्तसमागमः । भोच्ये न तावदित्युच्चैः सीताभिग्रहमाददे ॥ ५६ ॥ लङ्कापूर्व्वदिशि स्थिते सुरवारोद्यानोपमे खेचरे । स्त्रीणां विश्वमधाग्नि देवरमगोद्याने खयं जानकीं ॥ रक्ताशोकतरोलले विजया चारक्षकैरादृताम् । मुक्तागाद्दशकन्धरः प्रमुदितः खं धाम धाम्नां निधिः ॥ ६०
२२१
इत्याचार्य श्री हेमचन्द्र विरचिते सीताहरणो नाम पञ्चमः सर्गः ॥ ५ ॥
इतच्च रामः सम्प्राप्त स्वरितं तव चापम्टत् । श्रमिवैः सह सौमित्रि वामुद्रण के लिकृत् ॥१॥ आयान्तं राममालोक्य सौमित्रिरिदमब्रवीत् । आर्य्यामेकाकिनीं मुक्का किमाह त्वमागमः ॥२॥ श्रतः सिंहनादेन तव वैधुर्य लक्ष्मणा । लक्ष्मणाहमिहायाते। व्याजहारेति राघवः ॥ ३॥ लक्ष्मणोष्यवदत्सिंहनादो ऽकारि मया नहि । श्रुतश्चार्य्येण तन्नूनं वयं केनापि वन्चिताः ॥ ४ ॥ अपने सत्यमाय्यमपनीतस्तया यतः । सिंहनादस्य करणे शते स्तोकं न कारणम् ॥५॥