________________
१०६
रामायणम् । इत्य राजाज्ञया हास्थो निरवासयदचनाम् । जनैरपि कृताऽक्रन्दैीनास्यैः कष्टमीक्षिताम ॥४८॥ नधिता टषिता श्रान्ता निःश्व संत्यय वर्षिणी। दर्भविद्य पदाऽसग्मी रञ्जयन्ती महोतलम ॥४६॥ पदे पदे प्रस्खलन्ती विश्राग्यन्ती तगै तरौ । महसख्याञ्जनाचालीद्रोदयन्ती दिशोपि हि ॥५०॥ यत्र यत्र पुरे ग्रामे साऽगच्छत्तत्र तव च । पर्व यातन पपुभिनिषेधान्नासदस्थितिम ॥५१॥ पर्यटन्ती तु सा प्राप कामप्य कां महाटवीम् । गिरिकुञ्ज तरोर्मूले निषद्य विललाप च ॥५२॥ अहोमे मन्दभाग्यावा गुरूणामविचारतः । अग्रे दण्डोभ व त्पश्चादपराधविवेचनम् ॥५३॥ साध केतुमति कुल कलङ्कोक्षितस्त्व वा । त्वयापि सम्बन्धिभयात्तात साघुविचारिम ॥५४॥ दुःखितानां हि नारीणां माताश्वासन कारणम । यतिच्छ न्दयुषामात स्वयाप्यहमुपेक्षिता ॥५५॥ मातुषोप नास्त्येव ताते जोवति तेन तु । नाथ त्वयि च दूरस्थे यन्जे सायरि मम ॥५६५ सर्वथा स्त्री विना नाधमैकाहमपि जीवतु । यथाहमेका जीवामि मन्दभाग्यशिरोमणिः ॥५॥