SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ रामायणम् । १०५ ७ लज्जामनः श्याममुखो राजाप्येवमचिन्तयन् । अचिन्त्यं चरितं स्त्रीणां ही विपाक विधेरिव ॥ ३८ ॥ इयं कुलकलङ्काय कुलठा गृहमागता । अञ्जनाञ्जनलेशोपि दूषयत्यं शुकं शुचि ॥ ३६ ॥ इति चिन्ता प्रपन्नं तमप्रसन्नो भवन्मंखः । प्रसन्नकीर्त्ति स्तन योनयनिष्ठोऽब्रवीदिति ॥४०॥ द्रुतं निर्वास्यतामेषा दूपितं नया कुलम् । अदिष्टाङ्गुलिः किन्न छिद्यते बुद्धिशालिना ॥ ४१ ॥ अथावाचन्महेान्नाह नाम मन्त्रीति भूपतिम् । श्वश्रू दुःखे दुहितृणां शरणं शरणं पितुः ॥ ४२॥ किञ्च केतुमती श्ववर्निर्दोषामष्यमूं प्रभो । निर्वासयेदपि क्रूरा दोषमुत्पाद्य कञ्चन ॥ ४३ ॥ व्यक्तिर्यावद्भवेद्दोषाऽदेाषयोस्तावदत्व हि । प्रच्छन्नं पाल्यतामेषा खपुनोति कृपां कुरु ॥ ४४ ॥ राजामात्यं वदच्छश्रुः सर्वव भक्तीदृशी । ईदृशं चरितं तु स्याद्वधूनां नहि कुत्रचित् ॥ ४५ ॥ किञ्च संग्राम हेऽग्रेपि द्वेष्येथं पवनस्य यत् । गर्भः सम्भाव्यतेऽमुख्याः पवनादेव तत्कथम् ॥ ४६ ॥ मा देषवत्येषा साध निर्वासिता तथा । सर्व्वथा निर्वास्यतामितापि द्राक्पश्या मस्तन्मुखं नहि ॥४७॥ । १४
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy