________________
रामायणम् । विलपन्त्यञ्जना सख्या निन्ये मम्बोध्य चाग्रतः ।। ददर्शान्तर्गुहं ध्यानस्थ चामितगांतं मुनिम् ॥१८॥ चारणश्रमणन्तञ्च प्रणम्य विनयेन ते। निवेदतुः पुरो भमौ सोपिध्यानमपारयत ॥५६॥ मुनिश्चिन्तित कल्याण महारामैकसारणिम । धर्मलाभाशिष सोदात करमुन्नम्य दक्षिणम ॥६॥ नमस्कृत्य पुनर्भक्त्या वसन्ततिल का तु सा । सर्वमप्यञ्जनादुःखमाचन्यौ मूल तोपि हि ॥६१॥ कोस्यागर्भऽभवत्केन कर्मणा चे दृशी दशाम । . . सम्प्राप्तषे ति तत्सख्या दृष्टः स मुनिरब्रवीत ॥६॥ अस्यैर जम्बुद्दोपस्य क्षेत्रे भरतनामनि । मन्दरे नगरे नाम्ना प्रियनन्दोत्यमणिक ॥६॥ जयानाम्नांच जायायां तस्या जायत नन्दनः । दमयन्तः प्रियदमः कलानां निधिरिन्दूवत् ॥६४॥ . क्रोडमोऽन्येारुद्याने खाध्यायध्यानतत्परान्। ददर्श साध स्तेभ्यश्च धर्म शुश्राव शुद्धधीः ॥६५॥ सम्यक् त्वं नियमांश्चाथ जग्राह विविधानसौ । यथोचितञ्च साधुभ्यो ददौ दानमनिन्दितम् ॥६६॥ तपः संयमनिष्टोऽसौ विपद्य क्रम बोगतः । अभूत्कल्ये द्वितीयस्मिन्न मरः परमर्दिकः ॥६॥