SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०८ रामायणम्। व्युत्वा ततो जम्बुद्दीपे मंशाङ्कनगरे शितुः । प्रियङ्गर्लक्ष्मयां पुत्रोऽमत हरिचन्द्रमहीपतेः ॥६६॥ सिंहचन्द्र इति ख्याता जैन धर्म प्रपद्य सः । विपद्य क्रमयोगाच्च देवभूवमुपेयिवान् ॥६॥ व्यत्वा चावैव वैताय नगरे वारणेऽभवत् । सुकण्ठराजकनकोदर्यास्रक सिंहवाहनः ॥७॥ मुकत्त्वा स सुचिरं राज्यं तीर्थ थीविमलप्रमोः । लक्ष्मीधरमुनेः पादमले व्रतमुपाददे ॥७१॥ दुस्तपं स तपस्तप्ता मृत्त्वा भूल्लान्तके सुरः । व्यत्वा ततोऽस्यास्त्वत्सख्या उदरे समवातरत॥७२॥ गुणानामालयश्चायं दोभान्विद्याधरेश्वरः । पुत्रश्चरमदेहास्या अनवद्यो भविष्यति ॥७३॥ अन्यच्च कनकपुरे नगरेऽभून्न रेश्वरः । नामतः कनकरथे। महारथशिरोमणिः ॥७॥ पत्न्यौ तस्य च कनकोदरील मोवतीतिच । अत्यन्त थाविका तत्र लक्ष्मीवत्यभवत्सदा ॥७॥ गृहचैत्येरन्नमयं जिनम्बं विधाय सा । अपजयदवन्दिष्ट प्रत्यहं कालयोहयोः ॥७६॥ मात्म-त्कनकोदा हृवाहत्प्रतिमांनुसा। चिक्षिपेव कर स्यान्तर पवित्र हताशया ॥७॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy