SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २६६ रामायणम् । स्तुत्वेति शान्तिं लङ्क शः पुरो रत्नशिलास्थितः ।। तां साधयितुमारेभे विद्यामचनजं दधत ॥२५॥ मन्त्रिणाप्य व मचुस्त जानकीमोक्षणं विना । नमोक्ष कुम्भकर्णादि वीराणां प्रत्युताशिवम् ॥३६॥ इयत्यपि गते खामिन् रच रक्ष निजं कुलम् । उपायश्चात्र नान्योस्ति रामानुनयनं विना ॥७॥ रावणस्तानव नाय दूतं सामन्त मादिशत् । साम दान दण्डपूर्व मनुशिष्योपराववम् ॥३८॥ अथ मन्दोदरोहास्थं यमदण्ड मदाऽदत । जिनधर्मरतोष्ठाहान्यस्त सापि पूर्जनः ॥३६॥ न करिष्यति यस्त्वेवं तस्य दण्डो वधात्मकः । भविष्यतीति लङ्कायामाघोषय हतानकः ॥४०॥ तदादेशेन स हास्थः पु-माघोषयत्तथा। तच्च चारनरेत्य सुग्रीवाय न्यवेद्यत ।॥४१॥ मुग्रीवोप्यववीदेवं नयावहहुरूपिणीम् । विद्यां साधयति खामि स्तावत्साध्यो दशाननः ॥४२॥ स्मित्वा पोप्य वाचैवं शान्तिध्यानपरायणम् । कथं दशास्यं गृह्नामि नाहं स इव छली॥४३॥ इति राम वचःश्रुत्वा च्छन्न मेवाङ्गदादयः । विद्यामंशाय लङ्क शं शान्तिचैत्यस्थितं ययुः ॥४४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy