SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २६५ रामायणम् । स्नानं श्रीशान्तिनाथस्य पयस्कम्मर्दशाननः । खमिन्द्र वा कार्षीद भत्या विकशिताननः ॥२५॥ गाशीष चन्दनेनाङ्गरागपुरीश्च दैवतैः । . पजां विधाय थीशान्ते स्तति मेवं विनिर्ममे ॥२६॥ देवाधिदेवाय जगत्तायिने परमात्मने । थीमते शान्तिनाथाय षोडशायाहते नमः ॥२७॥ थीशान्तिनाथ भगवन भवाम्मोनिधितारण । सर्वार्थसिहमन्त्राय त्वन्नाम्नेपि नमो नमः ॥२८॥ ये तवाष्टविधां पूजां कुर्वन्ति परमेश्वर। अष्टायपि सिद्धय स्तेषां करस्था अणिमादयः ॥२६॥ धन्यान्य क्षीणि यानि त्वां पश्यन्ति प्रतिवासरम् । तेभ्योपि धन्य हृदयं तदृष्टो येन धार्य से ॥३०॥ देवत्वत्पादसंबंशादपि स्यान्निर्म लो जनः । अयोपि हेमीमवति स्पर्श वेधिरसान्न किम् ॥३१॥ त्वत्मादाज प्रणामेन नित्यम्भल ण्ठनैः प्रमो। टङ्गारतिलकोभूयान्मम भाले किणावलिः ॥३२॥ पदार्थः पुष्पगन्धाधे रुपहारीकते स्तव । प्रभो भवतु मद्राज्यसम्प हल्लेः सदा फलम् ॥३३॥ भयो भयः प्रार्थये त्वामिदमेव जगदिभोः । भगवन् भयसी भूया त्वयि भक्तिर्भवे भवे ॥३४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy