________________
२६४
रामायणम् । इतबन्धुपरीवारो माया॑शेषीकृतोऽपि सन् । पौरुषं नाटयत्येष एषा का तस पृष्टता ॥१५॥ शेषैकमूल मुशलच्छिन्नाः शाखा वटस्तरुः । यथा सेपि तथैवाङ्गः कियत्स्थास्यति रावणः ॥१६॥ तगच्छ संवाहय तं यदाय दशकन्धरम् । कृतान्त इव सज्जो मे तं व्यापादयितुं मजः ॥१७॥ लक्ष्मणेनैवमाक्षिप्तो विभाषितु मना सतु । उत्याय धृत्वा ग्रीवायां वानरै निरवायत ॥१॥ रावणाय स गत्वाऽख्य त् सर्व राघववाचिकम् । सचिवान् रावणोप्यूचे किं कार्य व्रत सम्प्रति ॥१६॥ अब्रवन्मन्त्रिणाप्येवं सोता णमहेचितम् । . व्यतिरेकफलं दृष्टं पश्यान्वयफलं प्रभो ॥२०॥ अन्वयव्यतिरेकाभ्यां सर्व कार्य परीच्यते । एकेन व्यतिरेकेण किं स्थितासि दशानन ॥२१॥ घाख्यन्ते बहवोद्यामि बान्धवः सूनवश्चते। सीतार्पणादिमुक्तस्तै सममेधख सम्पदा ॥२२॥ तेषां सीतायणगिरा मर्मणीव हताधिकम् । अन्तर्दू नो दशमुखचिरं खयमचिञ्चयत् ॥२२॥ विद्याया बहुरूपाया हदि निर्णीय साधनम् । शान्तिचैत्य ययौ शान्त कषायीमय रावणः ॥२४॥