SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ रामायणम् । २८३ अधुना दैववैगुण्यालक्ष्मणः सेोऽपि जीवितः ।मया मोचवितव्या स्ते कुम्भकर्णादयः कथम् ॥ ५॥ स गत्वा द्वाःस्थविज्ञप्तः सुग्रीवादि समावृतम् । पद्मनाभं नमस्कृत्य व्याजहारेति वीरगीः ॥ ६॥ दशास्य स्त्वां वदत्येवं बन्धुवर्ग विमुञ्च मे । जानकीमनुमन्यख राज्यार्द्धञ्च गृहाण मे ॥ १॥ वीणि कन्यासहखाणि तुभ्यं दास्यामि तेनच । सन्तुष्य नोचेत्ते सर्व' नयेतन्नच जीवितम् ॥६॥ बभाषे पद्मनाभोथ नार्थे मे राज्य सम्पदा । न चान्यप्रमदावगं भोगेन महतापि हि ॥६॥ प्रेषयिष्यत्यचयित्वा जानकीं रावणो यदि । तदा माच्चामि तद्दन्धुतनदानन्यथा नहि ॥ १०॥ सामन्तः पुनरप्यूचे राम नैतत्तवोचितम् । सोमावस्यास्य कृते खं क्षेत्रं प्राणसंशये ॥ ११ ॥ सौमित्रिरेकवारं चेब्जीवितो रावणाहत' । जीविष्यति कथं सोऽथ त्वञ्चामी च प्लवङ्गमाः ॥१२॥ एकोपि रावणो हन्तुमिदं विश्वमपीश्वरः । सर्व्वथा तद्वचो मान्यमुदर्क चाम्ऋश खयम् ॥१३॥ लक्ष्मणस्तहिरा कुद्धोऽभ्यधाद्रे दूत पांशनः । खशक्तिं परशक्तिं वा वेत्ताद्यापि न रावणः ॥१४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy