SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २६७ रामायणम् । विदधुर्विविधां तवोपसगी स्ते निरर्गलाः । मनागपि न तु ध्यानादचालीद्दशकन्धरः ॥ ४५ ॥ अथाङ्गदेा जगादैवं रामानीतेन किं त्वया । इदं पाखण्डमारा मप्राप्त शरणेन भोः ॥ ४६ ॥ त्वया परोक्षे मद्भर्तुर्हता भाय्यी महासती । मन्दोदरीन्तु ते पत्नों पश्यतोपि हराम्यहम् ॥४७॥ इत्युदीर्य्यामन्दरोपोऽकर्षन्मन्दोदरीं कचैः । सेोऽनथामिव रुदन्तीं कुररीं कमणखरम् ॥४८॥ रावणो ध्यानसंलीनः प्रेक्षाञ्चक्र पितं नहि । प्रादुरासीच सा विद्या द्योतयन्तो नभस्तलम् ॥४६॥ ऊचे च तव सिद्धामि ब्रूहि किङ्करवाणि भोः । करोमि ते वशे विश्वं कियन्मानौ हि राघवौ ॥५०॥ रावणं प्रत्युवाचैवं स निष्पद्यते त्वया । स्मता समापतेः काले खस्थानं गच्छ सम्प्रति ॥ ५१ ॥ तद्विसृष्टा तिरोधत्त सा विद्या तेपि वानराः । स्कन्धावार निजं जग्मु कलुत्य पवमानवत् ॥ ५६२॥ मन्दोदर्यं गदादन्तं शुश्राव च दशाननः । चक्र े चमेालुहङ्कारगर्भ हुङ्कारमुच्चकैः ॥ ५३॥ स्नात्वा मुक्ता च लङ्केशोऽगा है व रमणे बने । उचे सीताञ्च सुचिरं मया तेऽनुनयः कृतः ॥ ५४ ॥ ३८
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy