SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १८३ रामायणम् । गच्छन् सरो ददर्शेकमऽनेकांभोजमण्डितम् । दूरादानन्दजननं वयस्यमिव वल्लभम् ॥७६॥ तदाच क्रीडितुं तत्त्राऽगा त्यूवरपुराधिभूः । नृपः कल्याणमालाख्यः प्रेक्षाञ्च क्रेच लक्ष्मणम् ८० ॥ सकामवाणैः सद्योमि विभिदे भिदुरात्मकैः । नत्वा लक्ष्मणमूचेच भव मे भोजनातिथिः ॥ ८१ ॥ विकारं मान्मथं देहि लक्षणानि च लक्ष्मणः । निरीक्ष्य दध्यौ नाषा पुवेषा कारणेन तु ॥ ८२॥ ध्यात्वेत्युवाच सौमित्रिः सभार्य्यैस्ति मम प्रभुः । इतश्चादूर देशेऽस्मिन् भुने तेन विना नहि ॥८॥ इतश्चाटूरदेशेऽस्मिन् तेन प्रधानपुरुषैर्मद्राकारैः प्रियम्बदैः । तत्राऽनिन्ये समभ्यर्च्य ससीतेऽपि रघूदहः ॥ ८१ ॥ सोऽनमस्यद्रामभद्रं भद्रधी मैथिलीमपि । arad पटकुटी तत्कालञ्च न्यवेशयत् ॥ ८५ ॥ तव रामं कृतस्नानभोजनं स उपाथयौ । सहैकमन्त्रिणा युक्तः स्त्रोत्रेषो निःपरिच्छदः ॥ ८६॥ लज्जानतमुखीन्ताञ्च निजगादेति राघवः । भद्रे पुरुषवेषेण स्त्रीभावं निहुषे कुतः ॥८१॥ ऊचेऽथ कूवरपतिः कूवरेऽस्मिन् महापुरे । वालिखिल्योनाम राजा प्रथ्वीनामाऽस्यतु प्रिया ८८।
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy