SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १८४ रामायणम्। आपन्नसत्वा सञानेद्यच्छ म्लेच्छै महाभट। अवस्कंदागतैर्निन्ये वालिखिल्यो नियम्य सः ॥८६॥ पश्चाच्च प्रथिवी देवी तनयां मामऽसूत सा।' पुत्रोऽजनीति चाघोषि सचिवेन सुद्धिना ॥६॥ तज्ज्ञापितः पुत्रजन्म प्रभः सिंहादरोऽवदत् । तन राजास्तु वालोयं वालिखिल्यागमावधिः ॥११॥ क्रमेण वई मानाऽहं मलात्पु वेषधारिणी। माटमन्त्र जनं मुक्त्वा परैरनुपलक्षिता ॥६॥ राज्य करोमि कल्याणमा लाख्या प्रथिता सती। . मन्त्रिणां मन्त्र सामर्थ्यात् स्यादलीकेपि सत्यता ॥६॥ म्लेच्छानां भूरि यच्छामि द्रविणं पिटमुक्तये । द्रव्यमेते तु गृह्नन्ति मुञ्चन्ति पितरं नतु ॥६४॥ तत्प्रसीदत मे तातं तेभ्यो मोचयताऽध ना। सिंहोदरान्मोचितः प्राग् वज्न कानृपो यथा ॥६५॥ रामाप्युवाच पुवेषेत्र स्वराज्य प्रशासती। यावहत्वा मोच यामो म्लेच्छम्यःपितरं तव ॥१६॥ महाप्रसाद इत्यूचे सा स्त्रीवेषधारिणी।। ऊचे सुवुद्धि मन्त्री लक्ष्मणोस्यावरोस्त्विति ॥६॥ राववो यब्रवीत्तता देशादेशान्तरं वयम् । यास्यामोऽथ निटतेषु लक्ष्मणः परिणेष्यति ॥८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy