SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ रामायणम् । प्रतिपद्यति काकुत्स्थ स्तस्थौ तत्र दिनत्रयम् । निशाशेषे सुप्तजने ससीतालक्ष्मणो ययौ ॥६६. सापि प्रातरपश्यन्ती जानकीरामलक्ष्मणान् । विमनाः ख पुरमऽगाच्चक्रे राज्य तथैवतु ॥१०॥ प्राप क्रमेण रामोपि नर्मदामुत्ततार च । पथिकैायमाणोपि विंध्याटव्यां विवेश च ॥१॥ तत्रादौ दक्षिणदिशि कण्टकिस्थितो दिजः । ररास विरसं क्षीरस्थोऽन्यो मधुरं पुनः ॥२॥ न विषादो नवा होऽभू द्रामस्य तथापिहि। शकुनञ्चाश कुनञ्च गणयन्ति हि दुर्वलाः ॥३॥ गच्छन् ददर्श चागच्छन म्लेच्छसैन्यमुदाय धम् । असंख्य भरथाश्वीयं देशघाताय निर्गतम् ॥४॥ युवा सेनापतिस्तत्र दृष्ट्वा सीतां स्मरातुरः । स्वच्छन्दत्तिः स्वान म्लेच्छानुच्चकैरेवमादिशत ॥५॥ अरेरे पथिकावेतो नाशयित्वा विनाश्य वा । एताम्बरस्त्रियं हृत्वा समानयत मत्कृते ॥६॥ इत्युक्ताः सह तेनैवाऽधावन्त प्रति राघवम् । प्रहरन्तः शरप्रासप्रायैः प्रहरणैः शितैः ॥७॥ उवाच लक्ष्मणो रामं तिष्ठाउँह सहार्यया। अमून्शु नव म्लेच्छान यावहिद्रावयाम्यहम् ॥८॥ २४
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy