SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १८६ रामायणम् । इत्युक्वा लक्ष्मणोऽधिज्य ं कृत्वा धनुरनादयत् । तन्नादाच्चाव सन्म्ल ेच्छाः सिंहनादादिद्विपाः ॥६॥ असह्यश्चापनादोऽपि शरसोक्षः सुदूरतः । इत्थम्बिष्टश्य स म्ल च्छराजो राममुपाययौ ॥ १० ॥ विमुक्तशस्त्रो दीनास्यः स्यन्दनादवतीर्य्य सः । रामभद्रं नमश्चक्रे क्रुधा सौमित्रि ऐचितः ॥ ११ ॥ सोऽवोचद्देव कौशांव्यां पुर्य्यी वैश्वानरोद्दिजः । सावित्रीनाम तत्पत्नी रुद्रदेवोस्मि तत्सुतः ॥१२॥ आजन्म क्रूरकर्माच तस्करः पारदारिकः । नतत्किमपि कर्मास्ति यत्पापो नाचराम्यहम् ॥१३॥ अथैकदा खात्रमुखे प्राप्तोहं राजपूरुषैः । शूलं समारोपयितु ं नीतश्च नृपशासनात् ॥१४॥ उपशूलञ्च दीनोहमुपशूनामिव च्छगः । T दृष्टः 'श्रावकवणिजा दत्वा दण्डञ्च मोचितः ॥ १५॥ माकार्षी चौरिकां भूय इत्युदीर्य महात्मना । विसृष्टो वणिजा तेन तन्द ेशं त्यक्तवानहम् ॥ १६ ॥ मन्द्रागामिमां पल्लों काक इत्याख्ययानया । इह ख्यातः क्रमात्पल्लीपतित्वमिदमासदम् ॥१७॥ इह स्थितश्च लुण्टाकैर्लुण्टयामि पुरादिकम् । श्रानयामि स्वयं गत्वा वदधृत्वा नृपानपि ॥ १८ ॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy