SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ५८ रामायणम । तदङ्गनाजनस्याङ्गरागैगमदादिजैः । इदमत्पाविलं वारि दुर्वारं वीरवारण ॥२५॥ इति तद्विरमाकण्य प्राण्याहुतिमिवानलः । उहिदीपेऽधिकञ्चैवमुच च दशान : ॥२६॥ अरे मुमधुणा तेन वारिभिः खाङ्गद्धर्षितैः । दूषिता देवपूजेयं देवदूष्यमिवाचनैः ॥२७॥ तद्यात राक्षस मटा स्तं पापं भटमानिनम् । बध्या समान यत भो मत्सीमानायिकानिव ॥२८॥ उच्चै स्ते नैव मादिष्टा अनुचरास्ते दधाविरे। लक्षमो राक्षसभटा रेवोर्म य इबोगटाः ॥२६॥ तोरस्थितैः सहसांगुसैनिकैः सह तेरणम्। गजा वनान्तरगजैरिव चक्रूनिशाचराः ॥३०॥ विद्यामिर्माह यन्त स्ते भूमिष्ठास्तान्नभःस्थिताः । उपदुद्रुवुरम्मोहाः सरमान् हि करकैरिव ॥३१॥ स्वानुपद्रयमाणांस्तु प्रेक्ष्य क्रोधध ताधरः। चलत्पताकहस्तेनाश्वास यत्प्रेयसीनिजा: ॥३२॥ ऐरावतः सुरसिन्धो रिवरेवात उच्चकैः । निर्जगाम सहस्रांशुरधिज्यञ्च धनुर्धधात ॥३३॥ वाणैर्बि द्रावयामास रक्षोवीरान्नभःस्थिता न । सहस्रांशुर्महाबाहु स्तुण पलानिवानिल : ॥३४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy