________________
रामायणम् । अथ विद्याधरः कश्चिदाचख्यौ दशमौलये। इतः पुरस्तादस्त्युच्चैर्देव माहिती पुरी ॥१५॥ तस्यां नम्ना सहस्त्रांशुः सहस्रांशुरिवापरः । सहखंशुन पैः सेव्यः पार्थिोस्ति महामुजः ॥१६॥ सेतुबन्धेन रेबायां वारिबन्धं व्यधादसौ। जलक्रोडोत्सवकते क्रिमसाध्यं महौजसाम् ॥१७॥ समं राजी सहस्रेण सहस्रांशु रसावितः । वशाभिर्वरदन्ती च मुखं क्रीडति वारिभिः ॥१८॥
आत्मरक्षा लक्षसंख्या इयोरपि हि तीरयोः । संवर्मिता उदस्त्राश्च तिष्ठन्त्य स्य हरेरिव ॥१६॥ अदृष्ट पूर्वोऽवष्टम्भः कोपास्याऽप्रति मौजसः । शोमामानं तथापि यदि वा कर्मसाक्षिणः ॥२०॥ क्षुभितं जल देवीमिर्यादाभिश्च पलायितम । जलक्रीडाकराघातैरूर्जितैस्तस्य देाष्मताम ॥२१॥ इदमत्यन्तरुद्धत्वात् स्त्रीसहस्रयुतेन च । तेन पर्य्यस्य माणत्वात्काममुल्लठितं पयः ॥२३॥ रोधसी लावयित्वोभे वेगावारिसमुद्ध तम । इहते लावयामास देवपूजां दशानन ॥२३॥ पश्यैतानि च तत स्त्रीणां निर्माल्वानि दशानन । रेवातीरेतरत्युच्चैस्तदभिज्ञानमादिमम् ॥२४॥