SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ५६ रामायणम् । नतश्च पजाव्यग्रस्य दशग्रीवस्य तस्थुषः । अकस्मादधिवेलेव महापूरः समाययौ ॥५॥ उन्मलयन्मल तोपि गुल्मानीव महीरुहान् । तटीनामुन्न तानामप्युपरि प्रासरत्ययः ॥६॥ प्रास्फोट यत्तटाघातै स्तरीस्तटनियन्त्रिताः । विष्वक्शुक्तिपुटानीव अनं लिवीचिपंक्त यः ॥ ॥ रोधोगन्मिहतोपि पातालकहरोपमान । सपूरः पूरयामास भक्ष्यैः कुकिंभरीनिव ॥८॥ समन्तादन्तरीपाणि स्थगयामास सा नदी। ज्योतिश्वक्रविमानानि चन्द्रयोगेव पावणो ॥६॥ मत्स्यानुत्मादयामास प्रोच्छलनिर्म होर्मिभिः । पूरो महावात इव वेगवाम द्रुमपल्लवान ॥१०॥ तत्फेनिलं सावकरं पूरवारि रयागतम्। अहत्पजामपानषीद्दशकण्टस्य कुवतः ॥११॥ तेन पूजापहारेण शिरच्छेदाधिकेन सः । जातकोपोदशग्रीवः साक्षेपमिदमस्यधात् ॥१२॥ अरेरे केन वारीदं दुर्वारमतिवेगतः । अर्हत्पूजान्तरायायाऽमुच्यताकारणारिणा ॥१३॥ परस्तादस्ति किं कोपि मिथ्यादृष्टिनराधिपः । किम्बा विद्याधरः कश्चिदमुरो वा सुरोऽथ वा ॥१४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy