SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५५ रामायणम् । तत्र चन्द्र ण खामनी खरेण खरभाषिणा। प्राभेतैर्मत केनैव निम्तं सोऽभ्य पजयत ॥६५॥ रावणेन सहाचालीत खर इन्द्रजिगीषया । विद्याधराणां सहस्त्रैश्चतुर्दशभिरातः ॥६६॥ तत्र सुग्रीवराजोपि रक्षोराजस्य देशमतः । अन्वचालीत्ससैन्यापि वायोरिव विभावसुः ॥१७॥ · अनेकष्टत नाच्छन्नरोदसीको दशाननः । पयोराशिरिवोदनान्तः प्रययावस्खलङ्गतिः ॥१८॥ कूजन्मरालमालाभिराबंद्धरस नामिव । पुलिनोा विपुलया नितम्बे नेव शोभिताम् ॥६६॥ अलकानीव बिबाणान्तर. रतिभङ्गरैः । कटाक्षानिव मुञ्चन्तों शफरोइतनैर्मुहुः ॥२०॥ कामिनीमिव चतुरां रेवां नाम तरङ्गिणीम् । विन्ध्यशैलादुत्तरन्तीं ददर्शाथ दशाननः ॥१॥विभि० रोधस्युवास रेवायाः ससैन्यो दशकन्धरः । सिन्धरग्रामणी!थ समातबोहरः ॥२॥ सोथ तस्यां कृतस्नानोवसानोधतवाससी। अर्हदिम्ब रत्नमयं न्यस्य पट्टे मणीमये ॥३॥ रेवाम्मोभिः नापयित्वा तदम्मोजैर्विकासिभिः ।। समारेभे तु पजयितुं समाधि सुदृढासनः ॥४॥युग्मं ॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy