________________
५५
रामायणम् । तत्र चन्द्र ण खामनी खरेण खरभाषिणा। प्राभेतैर्मत केनैव निम्तं सोऽभ्य पजयत ॥६५॥
रावणेन सहाचालीत खर इन्द्रजिगीषया । विद्याधराणां सहस्त्रैश्चतुर्दशभिरातः ॥६६॥ तत्र सुग्रीवराजोपि रक्षोराजस्य देशमतः । अन्वचालीत्ससैन्यापि वायोरिव विभावसुः ॥१७॥ · अनेकष्टत नाच्छन्नरोदसीको दशाननः । पयोराशिरिवोदनान्तः प्रययावस्खलङ्गतिः ॥१८॥ कूजन्मरालमालाभिराबंद्धरस नामिव । पुलिनोा विपुलया नितम्बे नेव शोभिताम् ॥६६॥ अलकानीव बिबाणान्तर. रतिभङ्गरैः । कटाक्षानिव मुञ्चन्तों शफरोइतनैर्मुहुः ॥२०॥ कामिनीमिव चतुरां रेवां नाम तरङ्गिणीम् । विन्ध्यशैलादुत्तरन्तीं ददर्शाथ दशाननः ॥१॥विभि० रोधस्युवास रेवायाः ससैन्यो दशकन्धरः । सिन्धरग्रामणी!थ समातबोहरः ॥२॥ सोथ तस्यां कृतस्नानोवसानोधतवाससी। अर्हदिम्ब रत्नमयं न्यस्य पट्टे मणीमये ॥३॥ रेवाम्मोभिः नापयित्वा तदम्मोजैर्विकासिभिः ।। समारेभे तु पजयितुं समाधि सुदृढासनः ॥४॥युग्मं ॥