SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ रामायणम् । घूंट व्यावृत्तांस्तात्क्षणात्प्रेच्य संकुद्धो रावणः खयम् । उपतस्थे सहस्रांशुमभिवर्ष्यशिलीमुखान् ॥३५॥ Tataर्षणौ द्वावप्यर्जितौ द्वावपि स्थिरौ। विविधैरायुधैर्युद्धं विदधाते चिराय तौ ॥३६॥ दोर्वीर्येण विजय्यन्तं ज्ञात्वा जग्राह रावणः । विद्यया मोहयित्वममिवमाहिष्मतीपतिम् ॥३७॥ तं प्रशंसन्महावीर्य्यं जित्वापि जितमन्यथा । अनुत्सिक्तो दशग्रीवः स्कन्धावारे नयत्खयम् ॥३८॥ सभायां यावदासीन स्तस्थौ हृष्टो दशाननः । वारण श्रमणस्तावच्छत बाज्डः समाययौ ॥ ३६ ॥ सिंहासनात्ममुत्थाय त्यक्ता च मणिपादुके । अभ्यत्तस्थौ दशास्यस्तं पयोदमिव वर्हिणः ॥४०॥ पपातपादयोस्तस्य पञ्चाङ्गसृष्टभूतलः । रावणो मन्यमानस्तमद्गुरधरोपमम् ॥४१॥ आसने चासयामास तं मुनिं खयमर्पिते । प्रणम्य च दशग्रीवः खयमुर्व्यामुपाविशत् ॥४२॥ विश्वास दूब मर्त्तिस्यो विश्वाश्वासनबान्धवः । धर्मलाभाशिष तस्मै सोदात्कल्याणमातरम् ॥४३॥ बड्वाञ्जलिं रावणेन समागमनकारणम् । मुनिष्टष्टः परिष्टष्टो भाषिष्टाऽदृष्ट्या गिरा ॥४४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy