________________
२०६
रामायणम् ।
पिताऽवयोर्वियोगेन गृहीत्वाऽनमनं मृतः । गरूडेशेो भवद्देवा महाले चन नामकः ॥ ६॥ विज्ञायासनकम्पेन चोपसर्ग स आवयोः । स प्रत्ययमिहायातः प्राग्जन्म स्नेह पीडितः ॥ १० ॥ अनलप्रभदेवः सोऽनन्तवीर्यमहामुनेः ।
पार्श्व केव लिनेोऽगच्छत्सह देवैः कुतलाब ॥११॥ देशानां तेऽनन्तवीर्य्यः पृष्टः शियेण केनचित् । मुनिस्तु व्रततीर्थेऽस्मिन् कः पश्चात्तव केवली ॥ १२ ॥ सोप्पाख्य नामनिर्वाणे केको कुलभूषणः । देशभूषण इति च भ्रातरौ द्वौ भविष्यतः ॥१३॥ तञ्चानलप्रभः श्रुत्वा निजं खानमुपेत्य च ) विभवेनान्यदा ज्ञात्वा कायोत्सर्गस्थिताविह ॥१४॥ मिथ्यात्वेनान्तवीर्य्य वचनं कर्तुमन्यथा ।
ܬ
.
प्राग्जन्मवैराञ्च स नावुपटुद्राव दारुणम् ॥१५॥ दिनान्यतीयुश्चत्वारि तस्योपद्रवतो दृढम् । अद्यायातो युबामव युष्मङ्गीत्याऽनयच्च सः ॥ १६ ॥ कचयादावयोश्च केवलं समजायत । कच्चये सहायोऽयमुपसर्गपरोष्यभूत् ॥१७॥ महालोचनदेवोपि तदोचे गरुडाधिपः । काकुत्स्य साध्वकार्षी स्त्वं किं प्रत्युपकरोमि ते ॥१८॥