________________
रामायणम् । नार्थानः कश्चिदप्यस्तीत्युक्ते रामेण सोऽमरः । तथाप्युपकरिष्यामि कापीत्यु वा तिदिधे ॥१६॥ अथ वंशस्थ लाधी यो राजा नाम्ना सुरप्रभः । तवागत्य नमञ्चको राममानच चोच्चकैः ॥२०॥ रामाज्ञया तन शैले सोऽहं चैत्यान्य कारयत । रामनाम्ना रामगिरिगिरिः सोऽमत्तदादि च ॥२१॥ सुरप्रममथाट प्रतस्थ रघुपुङ्गवः । उद्दण्हं दण्ड कार ण्यं प्रविवेश च निर्म यः ॥१२॥ विधाय तव चावासं महागिरिगुहागृहे । काकुत्स्थः सुस्थितस्तस्थौ खकीय इव वेश्मनि ॥२३॥ तब भोगनवेलायामन्ये धुश्चारणौ मनो। ... नाम्ना निगुप्तसु गुप्तौ नभमा समुपे व तुः ॥२४॥ धिमासोपोषितो तौ तु पारणार्थ मुपस्थितौ । भत्या मन्दिरे रामसीतासौमित्र यस यः ॥२५॥ यथोचितैरन्नपानैः सोता तो प्रत्यलाभ यत । तदा देवैर्विदधिरे रत्न गन्धाम्बु दृष्टयः ॥२६॥ तदा रत्न जटीकम्खुद्दोपविद्याधरेश्वरः । हौ सुरैरा चैत्य रामाय प्रीता: साश्व रथन्दुः ॥२७॥ गन्धाम्बुदृष्टिगन्धेन तन गन्धाभिधः खगः । उत्तीर्य पादपाभेोगी तहास्तव्यः समाययौ ॥२८॥