SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २०८ रामायणम् । सनाति नातिमरणो मनेर्दर्शनमावतः । पपात मर्छया भूमौ सीताऽयोभिः सिषेच तम् ॥२६॥ लब्धसंजः समुत्थाय साधु पादेषु सोऽपतत् । साधा: स्पोषधीलब्धत्रा नीरेगश्चाभवत् चणात ॥३०॥ पक्षौ हैमाव जायेताचञ्चपिद्रुमविम्बमा । पद्मरागप्रभौ पादौ नानारत्नप्रमं वपुः ॥३२॥ रत्नाकर श्रेणिनिभ जटाः शिरसि वामवत् । जाटायर्नाम तस्याऽभूत्ततः प्रभति पक्षिणः ॥१२॥०॥ रामोऽष्टच्छ महषों तो गृधः क्रव्यादयं कुधीः । स्थित्वा यः पादयोःपार्थ शान्तःकस्मादजायत ॥३३॥ भयन्तावयमत्यन्तविरूपावयवः पुरा । कथमद्य क्षगाजातो हेमरत्नोत्करद्युतिः ॥३४॥ सुगुप्तर्षि रथाच ख्यावासीदिह पुरा पुरम्। . . कुम्भकारकुटं नाम राजा तवेष दण्डकः ॥३५॥ अन्यदार्थेन केनापि जितशबुन पान्तिके। प्राहिणोद्दण्ड का दूत पाल नामतो हिजः ॥३६॥ जितशबु : सदाचाहवर्मगोष्ठीपरोऽभवत् । पारेमे पालकतन्त धर्मटूपयितुं कुधीः ॥३७! स स्कन्द क कुमारेण मिथ्यादृष्टिई राशयः । यु त्या निरत्तरी चक्र सत्यसखादपूर्षकम् ॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy