________________
२०६
रामायणम् ।
तदा स हसितः सम्यैरम स्कन्द के दधत् ॥ विसृष्टञ्श्चान्यदा राज्ञा कुम्भकारकटं ययौ ॥३६॥ विरक्तश्चान्यदा पञ्च राजपुत्रशतान्वितः 1 मुनिसुव्रतपादान्ते स्कन्दको व्रतमाददें ॥ ४॥ पुरन्दरयशोऽमुष्वलोकं बोधथितुं पुरे | कुम्मकारकटे यामीत्यापष्टच्छे स च प्रभुम् ॥४१॥ उवाच प्रभुरग्येव तत्र ते मारणान्त्रिकः । गतस्य सपरीवारस्योपसर्गे भविष्यति ॥४२॥ वयमाराधका स्तव भाविनो वानवेत्यथ । भूयोऽपि स्कन्द कोऽष्टच्छत् खामिनं मुनिसुव्रतम् ॥४३॥ त्वां विनाधकाः सर्व्वेऽपीत्याख्य इगवानषि । सर्व्वमेव पूर्णमित्युक्वा स्कन्द कोऽचलत् ॥ ४४ ॥ क्रमेण स्कन्दकाचार्खे सुनिपञ्चशतीबुतः । गच्छन्नासादयामास कुम्भकारकटं पुरम् ॥४५॥ तं दृष्ट्वा पालकः क्रूरः संस्मरस्तं पराभवम् । साधूपयोग्योद्यानेषु शस्त्राण्युर्व्यामखानयत् ॥४६॥ उद्याने स्कन्दकाचार्य एकस्मिन समवासरत् ! वययौ वदितु ं तञ्च दण्डकः सपरिच्छदः ॥४७॥ स्कन्द कोदेशनां चक्र े जहषुर्ब हवो जनाः । प्रहृष्टोदेशनान्ते च वेलागाह ग्रह को नृपः ॥४८॥
२७