________________
२१०
रामायणम् । गत्वा रहसि राजानमित्यूचे पालकः कुधीः । स्वामिन्नेष वकाचारः पाषण्डीस्कन्दकः खलु ॥४६॥ सहखयोधिभिः पुंभिर्मुनिवेषधरैरसौ। त्वां दत्वा राज्यमादातुमागादिह महाशठः ॥५०॥ चत्रोद्याने स्वस्थाने च मुनि महाभटैः। छन्नं क्षिप्तानि शस्त्राणि दृष्टा प्रत्येतु भूपतिः ॥५१॥ ततचाखान यदाजा मुनिस्थानानि सर्वतः। चिवाल्वस्त्राण्यपश्यच्च विषादच्च परं ययौ ॥५२॥ अविचार्य ततो राजाऽप्यादिदेशति पालकम् ।। साधुमन्त्रिस्त्वया ज्ञातं चक्षुष्मान् भवताह्यहम् ॥५३॥ कर्तुं त्वमेव जानासि दुर्मतेरस्य चोचितम् । तत्कुरुष न भयोपि प्रष्ट व्योऽहं महामते ॥५४ । इत्युक्तः पालकः शीघ्र गत्वा यन्त्रमकारयत् । स्कन्दकस्याग्रतः साधनेकैकञ्च न्यपीलयत् ।५५॥ निःपील्यमानानेता स्त देशनापूर्वकं खयम् । अकारयत् स्कन्दकोपि सम्यगाराधनाविधिम् ॥५६॥ उपनोते शशौ नीते परिवारान्तिमे मुनौ। कारुण्यात स्कन्दकाचार्य इत्यभाषत पालकम् ॥५७॥ प्रादौ पीलय मामेव कुरुष्वैतहचो मम । जालिं मुनिं न पश्यामि पील्यमानं चथाह्यमुम् ॥५८॥