SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ रामायणम। २०५ व्यत्वा च सिद्धार्थपुरे क्षेमरमहीपतेः। महिष्या विमलादेव्या सौ कक्षावधतेरतुः ॥६॥ क्रमादणनिषान्ताञ्च विमलायामुभौ सतौ। . कुलभूषण एषोऽयं तथाऽयं देशभूषणः ॥१०॥ उपाध्यायस घोषस्यापितो पाठाय भभुजा। अपठावः कलाः सर्वा हादशाब्दमवस्थितौ ॥१॥ वयोदयब्दे घोषेण सहायातौ न पान्तिके । राजवेश्मन्वपश्यावः कन्यां वातायनस्थिताम् ॥२॥ जातानुरागौ तस्याञ्च सद्योपि विमनायितौ। अगमावान्तिकं रानो दयावोऽखिलाः कलाः ॥३॥ उपाध्यायोऽर्चितो राज्ञा जगाम निजमन्दिरम्। घावाच मातरं रन्तु गतौ राजाज्ञया ततः॥४॥ तव चावामपण्याव स्तां कन्यां मातुरन्तिके । असंसच्चाम्बा युवयोः खमेयं कनकप्रभा॥५॥ घोषोपाध्यायसदने युवयोसस्थषोः सताः ।। जातेयं वत्मौ तेनेमां नोपलवयथो युवाम् ॥६॥ तच्छ वा लज्जितावावामनानात्वसकाविषो । क्षणावैराग्यमापनौ प्रावजावान्तिके गुराः ॥७॥ तप्यमानौ तपसीवमिहायातौ महागिरी। कायोत्सर्गेण वास्थावनिरपेक्षौ वपुष्यपि॥८॥ .
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy