________________
२४४
रामायणम्। पद्मावत्यां सर्मिण्यामनाथतामुभौमतौ। नामतो विश्रुतौ रत्नरथचित्ररथाविति ॥८॥ धूमकेतुरपि च्युत्वा पत्नयां तस्यैव मपतेः। बमव कनका भाऱ्या नाना सनुरनुहरः ॥१०॥ अममममरो रनरये चित्ररथे च सः । तस्योपरि न मात्मयं विमराञ्चक्रतु स्तुती ६॥ न्यस्य रत्नरथे राजा यौवराज द्वयोः पुनः । प्रियम्बदः षड़दिनानि प्रायं कृत्वा मुराऽभवत् ॥१२॥ राजं पालयता रत्नरथस्यैको न पो ददौ । थीप्रमा नाम कन्यां खां याचमाने प्यनुहरे ॥६॥ क्रुहोऽवानुवरो रत्नरपस्योवी मलुण्टयत् । पातयित्वा रणे रत्न रथेन नगृहे च सः ॥ विडम्ब्य बहुधा रत्नरथेन मुमुचेऽथ सः । तापसोऽमञ्च स्त्रीसङ्गान् मोवीचक्रे निजं तपः ॥६५॥ ततो स्टत्वा भवं भात्या चिरान मा वध सः । तापसीभय भूयोऽपि चकाराऽज्ञानकं तपः ॥६६॥ मत्वाऽनलप्रभः सोयं जयोतिष्यस्त्रिदशोऽभवत । दीचा रत्नरथचित्ररथा जगृतु चतौ ॥१७॥ विपद्य चाव्युत कल्येऽतिबलोऽथ महाबलः । नामधेयेन बनाते खिदशौ प्रवरईिकौ ॥१८॥