SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ रामायणम् । उदितेन रुषा सद्यो वसुभतिनिपातितः । मृत्वैष नलपल्यां स म्लेच्छः समुदपद्यत ॥७९॥ धर्म श्रुत्वान्येदा राज्यमहर्षे मंतिवई नात । प्रव्रज्यामाददे तावष्युदितो मुदितापि च ॥८०॥ समेते वन्दितु त्यान्युदितो मुदितोपि च । प्रचेलतुः पथि बान्तौ पल्ली ताञ्च समेयतुः ॥८॥ पर्ववैराहसुभतिर्जी वो म्लेच्छो निरीक्ष्य तौ। इन्तु दध्या च सम्म च्छपतिना चन्यषिध्यत ॥८॥ म्लेच्छशः प्राग्भवे सोऽभत गोव्याधाच्च मोचितः । मुदितादितजीवाभ्यां कर्षकाथ्याञ्च तद्भवे ॥८॥ तेन म्लेच्छाधिपेनात स्वातौ सस्नेहमेत्य च। तौ चैत्यानि ववन्दाते विजलाते चिराय च ॥८॥ विधायाऽनशनं थत्वा महाशुक्रे सुरोत्तमौ । तो सन्दरसकेशाख्यानमायेतां महर्डिको ॥८॥ चान्वा भवं वसुमतिीवो म्ल च्छः कथम्चन । अवाप मानुषं जन्म तव सोऽभच्च तापसः ॥८६॥ स विपद्य समुत्येदे ज्योतिःकेषु सुरेषु तु । धूमकेतुर्नाम देवो मिथ्यादृष्टिर्दुराशयः ॥८७॥ उदितमुदितजीवी शुक्राच्छु त्वात्र भारते। महापुरेऽरिष्टपुरे प्रियम्बदमहोपतः ॥८८
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy