________________
रामायणम ।
३४६ तावलिङ्गा निजोत्मङ्ग मारोष्य च रघूहहः । मूर्ध्नि चुम्बन् रोदोच्चैः शोकस्नेहसमाकुलः ॥५॥ रामोत्सङ्गानिजोत्सङ्ग तावारोप्याथ लक्ष्मणः । चुम्बन शिरसि बाहुभ्यां परिरेभेश्रुपर्णदृक् ॥५८॥ विलुण्ठन्तौ पितुरिव विनीतौ पादपद्मयोः । दूरात्प्रसारितमुजः शवनोप्यालिनि तौ ॥५६॥ अपरेपिहि भपाला: सेनयोरुभयोरपि । प्रमोदन्तेस्म सम्भय विवाहमिलिता इव ॥६०॥ पुत्रयो विक्रमं दृष्ट्वा पित्रा च सह सङ्गमम् । हृष्टा सीता विमानेन पुण्डरीकपुरी ययौ ॥११॥ सहक्षपुत्रलाभेन मुदितौ रामलक्ष्मणौ।। जहृषुः खामिहर्षेण भचराखेचराश्च ते॥२॥ भामगहलनपाख्यातो ववजवान पोपि हि । ननाम रामसौमित्री विनीत चिरपत्तिवत् ॥६३॥ रामस्तमाललापैवं भामण्डल समोसि मे। पुत्रौ यो वर्द्धयंस्त्वं मेऽनेषीः काष्ठामिमां चयः ॥६॥ इत्युक्त्वा पुष्पकारूढ़ः पद्मनामः सलक्ष्मणः । अर्द्धासनोपरिष्टाभ्यां पुवायां प्राविशत्पुरीम्॥६५॥ उगीवपार्णिभिः पौरै राजमार्ग च विस्मितेः । प्रेक्ष्यमाणः स्तूयमानसुतो रामोऽगमद्गृहे ॥६६॥