SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ૩૫૦ रामायणम् । तत्रोत्ततार पुत्राभ्यां सह रामः सलक्ष्मणः । महान्तमत्यन्तमुदा कारयामास चोत्सवम् ॥६७॥ अथ रामं सुमित्राभू कपीश्वरविभीषणैः । हनुमानङ्गदाद्याश्च संभूयैवं व्यजिज्ञपन् ॥६८॥ परदेशे स्थिता देवी त्वया विरहिताऽधुना विनाऽभूभ्यां कुमाराभ्या मतिकष्टेन तिष्ठति ॥ ६६ ॥ द्यादिशतितत्खामि न्नानयामो द्यतामिह । विपत्स्यतेऽन्यथा सातु पतिपुत्रोमिता सती ॥७०॥ किञ्चिद्रामोविचिन्तयोचे जानक्यानीयते कथम् । लोकापवादोऽलीकोपि बलवानन्तराय कृत् ॥७१॥ जानेहं यत्मतो सोता सापि खं वेत्ति निर्मलम् । दिव्यं दातुमथादातुं तद्वयोरपि नास्ति भोः ॥৩২॥ प्रत्यक्षं सर्व्वलोकानां दिव्यं भो स्तत्करोतु सा । शुद्धया च तया सार्द्धं गृहवासोऽस्ति मे पुनः ॥ ७३ ॥ एवमस्त्वित्यदित्वा ते पुर्य्या बहिरकारयन् । विशालान्मण्डपान्नुच्चै स्तदन्तर्मञ्चधोरणी ॥७४॥ तेषु चोपाविशन् भूपाः पौराऽमात्यादयोपि च । ते विभीषणसुग्रीवप्रमुखाः खेचरा अपि ॥७५॥ ततो रामाज्ञयोत्याय पुण्डरोकपुरे खयम् । गत्वा नत्वा च वैदेही मित्युवाच कपीश्वरः ॥ ७६॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy