SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ रामायणम् । ३५१ त्वत्कृते प्रेषि रामेण विमानं देवि पुष्पकम् । इदानीमिदमध्याख रामोपान्तमुपेहि च ॥७॥ साप्यचेऽद्यापि मेऽरण्य त्यागदुःखं न थाम्यति । ततः कथं यामि रामं भूयो दुःखान्तरप्रदम् ॥७८॥ नत्वा भूयोऽपि सोऽवोचन् माकुप स्तव शुद्धये । समं पौरैः नपैः सर्वे मञ्चारूढ़ोस्ति राघवः ॥७॥ तेनेत्युक्ते पूर्वमपि जानकी शुविकाङ्गिणी। आरुरीह विमानं तदयोध्यायां जगाम च ॥८॥ माहेन्द्रोदयमुद्यानं समुपेत्योत्ततार सा। दत्तार्धा लक्ष्मणे नैत्य नमश्चक्र नपैरपि ॥८॥ अग्रे निषिद्य सौमित्रिन पैः सममदोऽवदत । निजां पुरी निजं वेश्म प्रवेशाह वि पावय ॥८२॥ सीताप्यचे प्राप्तशुद्धिः प्रवेक्ष्यामि पुरीमिमाम् । गृहञ्च नान्यथा वत्माऽपवादो जातु शास्यति ॥८॥ इति सोता प्रतिज्ञान्ते शंसन् रामाय मभुजः। . रामोप्य पेत्य वैदेही मित्यू चे न्यायनिष्टुरम् ॥८४॥ मोगा नचेद्दशास्येन तस्थुष्या अपि तद् गृहे। सभक्षं सर्वलोकानां तदिव्यं कुरु शुद्धये ॥८५॥ . स्मिता सीताप्युवाचैवं विज्ञ स्त्वत्तोऽपरो नहि । अज्ञात्वा योहि मे दुःखं त्यागं कय्या महावने ॥८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy