SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३५.२ रामायणम् । दण्डमादौ विधायाद्य कुरुषे मत्परीक्षणम् । विचक्षणोसि काकत्स्य सज्जा तत्रापि नन्वहम् ॥८७॥ उचे विलक्षो रामोपि जाने देोषस्तवास्ति न । जनोत्पादितदेोषस्योत्तारणायेदमुच्यते ॥८८॥ जगाद जानकी दिव्यमञ्चकं खीकृतं मया । विशामि वह्नौ ज्वलिते भक्षयाम्यऽथ तन्दुलान् ॥ ८६ ॥ तुलां समधिरोहामि तप्तं कोशं मिवाम्यथ । गृह्णामि जिह्वया फालं किन्तुभ्यं रोचते वद ॥ ६०॥ अनान्तरेऽन्तरिक्षस्यः सिद्धार्थ नारदोप्यदः । लोकः सर्व्वश्च तुमुलं निषिध्येदमभाषत ॥ ६१॥ भो भो राघव सोतेयं निश्चयेन सती सती । महासतीति माकार्षीर्विकल्यमिह जातुचित् ॥ ६२ ॥ रामाप्युवाच हे लेाका मर्यादा कापि नास्ति वः । सङ्कल्यदे।षं युष्माभिरेवेयं दूषिता पुरा ॥६३॥ ब्रूधान्यत्पुरते। यूयमन्यद्दूरे स्थिता पुनः । तदा कथं सदेाषासोच्छीलवत्यधुना कथम् ॥ ६४ ॥ भूयोपि गृह्णतां देोषमर्गला नास्ति कामि वः । प्रत्ययाय ततः सीता विशतु ज्वालिते ऽनले ॥६५॥ इत्युक्वाऽखानयद्रामो गर्त्तं हस्तशतत्रयम् । पुरुषद्वयदशञ्चा पूरयञ्चन्दनेन्धनैः ॥६६॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy