SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ रामायणम् । पुरे कुन्दपुरे श्राद्धः समुद्रः सङ्गमो वणिक । यमुना नाम तत्पन्नी बिद्यदंगोस्मि तत्सुतः ॥१६॥ क्रमाच्च यौवनं प्राप्तो माण्ड मादाय चागमम् । डज्जयिन्यामहं पुर्यों क्रय विक्रय हेतवे ॥२०॥ तत्र कामल तां नाम्ना पश्यन् वेश्यां मृगीदृशम् । सद्यश्च कामवाणानामभवमहमास्य दम् ॥२१॥ निगामेका वसामीति तया कृतसमागमः । दृढं गेण वदोहं मगो वागुरया यथा ॥२२॥ आजन्म कष्टेन धनं यन्मत्पित्राऽर्जितं बहु । तहशेन मया तत्त षड्भिर्मासै विनाशितम ॥२३॥ सिंहोदरमहिण्या ये श्रीधरायाश्च कुण्डले । तादृशे देहि मह्यं त्वमित्य चे सान्यदातु माम् ॥२४॥ नमेऽर्थः कश्चिदप्यस्ति त एवापहराग्यहम् । इति रात्रौ साहसिकः खानेणागां न पौकसि ॥२५॥ सिंहोदरं श्रीधरेतिटच्छन्ती शुथवे मया । नाथोहिग्न वेदानीं निद्रां न लमसे कथम् ॥२६॥ सिंहदरोऽवदद्देवि तावन्निद्रा कुतोमम । प्रणा में विमुखा याबद्दनकोन मार्य ते ॥२०॥ अमु प्रातहनि ग्रामि ससुहृत्युत्रवान्धवम् । जात्वियं रन नी तावदिनिद्रस्यापि मे प्रिये ॥२८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy