SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ११६ रामायणम् । भूयो प्यूचे व कर्णः खाद्यपेयादि वर्जिते । अत्र संपद्यते ऽरण्य े किं नामात्महितं तब ॥६॥ तञ्च योग्य मुनिर्ज्ञात्वा धर्ममात्महितं जागौ । श्रावकत्वं सेोऽपि सद्यः प्रपेदे तत्पुरः सुधीः ॥ १० ॥ विनाच देवमर्हन्तं विना सार्धं श्च नापरम् । नंस्यामीति तदग्रे स जग्राहाभिग्रहं दृढम् ॥ ११॥ ततञ्च तं स वन्दित्वाऽगाद्दशांगपुर पुरम् । पालयन् श्रावकत्वंच चिन्तयामासिवामिदम् ॥१२॥ नमस्काfमया नान्य इति तावदभिग्रहः । सिंहेादरश्च मे बैरी भविष्यत्य नमस्कृतः ॥ १३॥ एवं विम्टश्योत्प्रतिभः खाङ्गुलीये मणीमयीम् । मुनिसुव्रतनाथस्य प्रतिमां संन्यवीविशत् ॥१४॥ तद्विम्बं खाङ्गलीयस्य नम त्वंच यतेस्म सः । सिंहादर' नरपतिं माग्या पायोक्लीयसि ॥ १५ ॥ तं तं सिंहादरमहीपतेः । आचचक्षे खलः कोपि खल्तः सर्वकषाः खल ु ॥१६॥ सद्यः सिंहेोदरोऽकुप्यन् महाहिरिव निश्वसन् । कर्णाय तत्कोपं को प्यागत्य गगंसच ॥१७॥ तस्य कापोमयि कथं त्वया ज्ञात इति स्फुटम् । वज्ञकर्णेन ष्टष्टः सन्नाचख्यौ स पुमानिति ॥१८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy