________________
अथ पञ्चमसर्गः ।
अातुरे व्यमने प्राप्त दुर्भिक्षे शक्रविग्रहें। राजहारे श्मशाने च यस्तिष्ठति स वान्धवः ॥ रामोऽय विश्रामयितुं थान्तामध्वनि जानकीम् । वटस्य मूले न्यषदकानामिवेश्वरः ॥१॥ तंदेशं सर्वतोवीक्ष्म रामः सौमित्रिमभ्यधात् । देशः कस्यापि भीत्यायमधु बोइमोऽभवत् ॥२॥ अशुष्क कुल्यानुद्यानानीचबाटाश्च मेक्षवः । सान्तानिच खलान्याहु नूतनोहसतामिह ॥३॥ तदाच रामः पप्रच्छा गच्छन्तजनमेककम् । किमुच्चचाल देशोयं क्वचासि चनितोनघ ॥४॥ सोऽप्यचेऽवन्तिदेशेऽसिन पुर्यवंत्यां नरेश्वरः । अस्ति सिंहदरोनाम सिंह बटुःसहादिषाम् ॥५॥ तस्य च प्रतिवद्दोस्मिन्विषयेऽस्ति महामतिः । सामंतो वज्जकाख्यो दशाङ्गपुरनायकः ॥६॥ स पापहाङ्गतोऽन्य द्य वनमध्ये महामुनिम् । कायोत्सर्गस्थ मैक्षिष्ट नामतः प्रीतिवईनम ॥७॥ के तिष्ठसि द्रुम इवारण्येऽमुब ति तेन तु । अनुयुक्तो मुनीरात्महितार्थमिति सेो ऽवदत् ।८