________________
१७४
रामायणम् ।
तार्तेन दत्तमेतस्मै राज्यं ह्यनुमतं मया । अस्त्वन्यथा कथंकारं वाग्द्वयोज्जीवितेारपि ॥२२॥ तदस्तु भरतेाराजा द्वयोरपि निदेशतः । अस्यास्मग्रहमनुल्लंघ्यो मम तात इवाम्विके ॥२३॥ इत्युक्वोत्थाय काकुत्स्थः सीतानीतजलैः खयम् । राजेाभिषिंचह्न रतं सर्व्वसामन्तसाक्षिकम् ॥२४॥ रामः प्रणम्य कैकेयीं सम्भाख्य भरतं तथा । विससर्ज प्रतस्थेच ककुभं दक्षिणां प्रति ॥ २५ ॥ ययावयोध्यां भरत स्तत्र चाखंडशासनः । ऊरीचक्रे राजाभारं पितुर्वातुश्च शासनात् ॥२६॥ महामुनेः सत्यभूतेः पार्श्वे दशरथोप्यऽथ । भूयसा परिवारेण समं दीक्षामुपाददे ॥२७॥ ख भ्रातृवनवासेन भरतः शल्यि ते हृदि । अत्योद्यतेो रचद्राजंत्र यामिकवत्सुधीः ॥२८॥ सौमित्रि मैथिलसुता सहितोऽथ रामो गच्छन्नतीत्य गिरिमध्वनि चित्रकूटम् । आसादयत् कतिपयैर्दिवसैरवन्ति देशैक देशमबनिस्थित देवदेश्यः ॥ २६॥ इत्याचार्य्य हेमविरचित रामायणे राम तन्मणोत्पत्ति परिणयन वनवासगमनो नाम चतुर्थः सर्गः ॥४