SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २३६ रामायणम् । पुच्छाकोटकतो व्याघ्राः फूत्कुर्वाणा: फणामतः । पिशाचप्रेतवेतालभताश्चाकृष्ठ कर्तिकाः ॥४६॥ उल्ललन्तोदुर्ललिता यमस्येव सभासदः । विकृता रावणेनेयुरुपसीतं भयङ्कराः ॥४॥वि०वि०॥ ध्यायन्ती मनसा पञ्चपरमेष्टिनमक्रियाम् । सीता तस्थावभीतैव नतु भेजे दशाननम् ॥१८॥ विभीषणः प्रभाते तु निशात्तं निशम्य तत्। . आगादुपदशग्रीवं सीताञ्जैव मवोचत ॥४६॥ भद्रेका त्वं कुतःस्थानात्कख वाऽसि किमत्र च । मामैषीः सर्वमाख्याहि परस्त्रीमोदरस्य मे ॥५०॥ तं मध्यस्थं परिजाय सीतापमाख्यदधोमुखी। अहं जनकपुन्यस्मि सीता भामण्डलखसा ॥१॥ गृहिणी रामभद्रस्य स्नुषा दशरथस्य च । समं पत्या सानुजेन दण्डकारण्यमागमम् ॥५२॥ तवैकदा देवमे क्रीडयैतस्ततोचमत् । खे महासिं ददर्शकं जग्राह च कुतहलात ॥५३॥ अभ्यर्णस्थां वंशजालों तेन चिच्छेद मेोऽसिना । अज्ञानाच्च तदन्तस्थतत्माधकशिरोऽच्छिदत ॥५४॥ अयध्यमानोऽनागरकः काप्यय हा हतो मया। सानुताप इव भातुः समीपं स उपागमत ॥५५।।
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy