________________
रामायणम् । २६५ प्रयय स्ते विमानेनाऽयोध्यां पवनरंहसा। प्रासादाङ्क च ददृशुः शयानं भरतं नपम् ॥८५॥ मरतस्य प्रबोधाय ते गीतञ्चक्रुरम्बरे। राजकार्यापि राजान उत्थाप्यन्ते झपायतः ॥८॥ विबुध्य भरतेनापि दृष्टः पृष्टः पुरो नमन् । उचे भामण्डलः कार्य नाप्तस्थाप्ले प्ररोचना ॥८॥ सेत्स्यत्सेतन्मया तत्रेयुषति मरत स्ततः। तद्दिमानाधिरूढोगात्पुरं कौतुकमङ्गलम् ॥८॥ भरतेन द्रोणघनो विशल्यामथ याचितः । महाहाह्य स्वीसहस्र सहितां तामदत्त च ॥७९॥ . भामण्डलोप्षयोध्यायां मुत्रा भरतमुत्सुकः । पाययौ सपरीवारो विशल्यासंयुत स्ततः ॥६॥ ज्वलद्दीपविमानस्थो भीतेः सूर्योदयभमात । क्षणं दृष्टो निजैः सोऽधादिशल्यामुपलक्ष्यणम्॥११॥ तया च पाणिना स्टष्टाल्लक्षाणात्तत्क्षणादपि । निर्जगाम महाशक्ति यष्टि नेव महारगी॥१२॥ समुत्पतन्ती सा शक्तिः समुत्पत्य हनूमता । असमं नगृहे श्येनविहगेनेव वर्तिका ॥६॥ साप्यचे देवनारूपा न मे दोषोस्ति कश्चन । प्रदत्ता भरणेनाऽसौ प्रज्ञप्तिभगिनीयहम् ॥१४॥