________________
रामायणम् । दन्ताद न्ति प्रहत्ते मै रुत्स्फ लिङ्गीकृताम्बरः । कुन्ता कुत्तिमिल त्मादी शराशरिमिलद्रधी ॥४६॥ खगाखड्याप तत्पत्ति रस क्यं कि लभत लः । रस्ततः प्रवते कल्पान्त इव दारुणः ॥५०॥ युग्मं॥ चिरं यहाथबाणेन किष्किन्ध्यवरमोऽन्धकः । शिरोविजयसिंहस्यापात यत्फलवत्तराः ॥५१॥ नेमुश्च विजयसिंहगृह्याविद्याधरेशराः । नि यानां कुतः शौयं हतं सैन्यं ह्यनायकम् ॥५२॥ श्रीमालां समुपादाय जयश्रियमिवाङ्गिनीम् । ययावुत्पत्य कि कन्धिः किष्किन्धा सपरिच्छदः ॥५३॥ श्रुत्वा पुत्र बधोदन्तमकाण्डाशनि पातवत । वेगेनाशनिवेगोगादधिकिष्किन्धिपर्वतम् ॥५॥ किष्किन्धा नगरी सैन्यैः सचावेष्ट दनै कशः । महाहीपस्थली द्वीपवतीपर इवाम्बुभिः ॥५५॥ गुहाया इव पञ्चायो याडुकामौ सहान्धको । वीरो सुके शकिष्किन्धोकिष्किन्धायानिरीयतुः ॥५६॥ ततः सर्वाभिसारेण शनिवेगोऽत्यमर्षणः । । योडु प्रवटते वीर स्तुणवदगण य-परान् ॥५॥ ततेा विजयसिंहेभ सिंहस्याजि मुखेऽच्छिदत् । शिरोऽन्धकस्य रोषान्वोऽशनिवेगे। महाभुजः ॥५८॥