________________
रामायणम् । ततो वानरसैन्यानि सदैन्यानि दिशोदिश । पवनास्फालिताम्भोद पटलानीवद्रुवुः ॥५६॥ सान्तःपुरपरीवारौ लङ्काकिष्किन्धनायकौ । पाताललङ्का यय तुः क्वाप्यपायोपसप्यर्णम् ॥६॥ निहत्य सतहन्तारमाराधरमिवहिपः । प्रशान्त केापः सममुद्रथन पुरपार्थिवः ॥६१॥ मुदितोबैरिनिीतान्निर्यातं नामखेचरम्। सराजस्थापनाचार्योलङ्काराज्ये न्यवेशयत ॥१२॥ ततो नित्यवैतान्य स्खपुरे रथनूपुरे। अमरेन्द्रोऽमरावत्यामिवागादशनि पः ॥५३॥ . अन्येद्यर्जातसम्बे गेोऽशनिवेगनमः स्वयम् । सहस्त्रारेसुते राज्यं न्यस्य दीक्षामुपाददौ ॥४॥ पुयीं पाताललङ्कायां सुके शस्थापि सूनवः । इन्द्राण्यामभवन्मालीसुमाली माल्यवानिति ॥६५॥ शोमालायां च किष्किन्धे द्वौ बभवतु रात्मजौ । नाम्नादित्य रजाक्षारुन रजाति महाभुजौ ॥६६॥ अपरेद्यश्च किष्किन्धिः सुमेरोशाश्वताहताम् । यानां कृत्वा निवृत्तः सन्न पश्यन् मधु पर्वतम् ॥६॥ किष्किन्धेविष्वगुद्याने तन मेराविवापरे। मनोरमे मनोरन्त विश यामाधिकाधिकम् ॥६॥